B 542-34 Mṛtyuñjayastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 542/34
Title: Mṛtyuñjayastotra
Dimensions: 14 x 6.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1943
Acc No.: NAK 3/459
Remarks:
Reel No. B 542-34 Inventory No. 44261
Title Mṛtyuñjayastotra
Remarks ascribed to the Parameśvaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 14.0 x 6.5 cm
Folios 13
Lines per Folio 4–5
Foliation figures on the verso; in the upper left-hand margin under the abbreviation mṛtyuṃ and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1943
Place of Deposit NAK
Accession No. 3/459
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṁ asya śrīmṛtyuṃjayastotramaṃtrasya lomaśa ṛṣir anuṣṭup chaṃdaḥ ||
śrīmṛtyuṃjayo devatā mama [[āyu]]rārogyavṛddhyarthaṃ jape viniyogaḥ
[[dyānaṃ
śu]]ddhaṃ śvetāvadātaṃ (harivṛṣa)gama[[naṃ]] jāpyamālāṃ triśūlaṃ
dhāryaṃ ⟨||⟩ taṃ kūrmahastaṃ ⟨|⟩ varam abhakarayaṃ śaktiyuktaṃ trinetraṃ
pūjā[jā]pyādimaṃtrair balikusumayutair dhūpadīpādivargair
natvā mṛtyuṃjayākhyaṃ mṛtibhayahara⟨ṃ⟩[ṇaṃ] ⟪sarvalokaikanāthaṃ⟫ [[stotram etat paṭhiṣye]] || 1 || (fol. 1v1–2r4)
End
uttamottamavipra khyād uttamaḥ puruṣaḥ śubhaḥ ||<ref name="ftn1">for uttamottamavipraḥ syād uttamaḥ puruṣaḥ śubhaḥ
</ref>
mṛtyuṃjayena japtena cirakālaṃ sa jīvati || 38 ||
sptajanmakṛtāt pāpān mucyate nātra saṃśaya[ḥ] || 49 || (fol. 12r4–12v3)
Colophon
iti śrīpara[[me]]śvarataṃtre caturasi(!)tisa(!)hasre śrīmṛtyuṃjayastavarājā(!) samāpta⟨m⟩ḥ ||
svasti śrīsamvat 1943 sālamitī lekhyā mṛtyuṃjayako pustaka ho || 50 || vaṃśanārān (fol. 12v4–13r3)
Microfilm Details
Reel No. B 542/34
Date of Filming 20-11-1973
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 18-06-2009
Bibliography
<references/>